B 145-16 Uḍḍīśatantra
Manuscript culture infobox
Filmed in: B 145/16
Title: Vīrabhadramālāmantra
Dimensions: 20 x 7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2086
Remarks:
Reel No. B 145/16
Inventory No. 87243
Title Uḍḍīśatantra
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 20.0 x 7.0 cm
Binding Hole
Folios 7
Lines per Folio
Foliation
Scribe Vaṃśīdha[ra]?
Date of Copying SAM.(VS) 1823
Place of Deposit NAK
Accession No. 5/2083 (veified)
Manuscript Features
MS contains the text up to the caturthapaṭala.
Title of the text is wrongly titled vīrabhadramahātantra in the preliminary data.
Excerpts
Beginning
atha uḍḍīśaḥ || ||
etad vyāptaṃ jagat sarvaṃ nānāvyādhisamākulaṃ
upāyaṃ vrūhi lokānāṃ sādhakānāṃ sukhāvahaṃ 1
dujja///dva aśubhān vrūhi m yogān nānāvyādhikarān prabho 2
Īśvara uvāca ||
śṛṇu tvaṃ hi varārohe yat siddhārtha///ca vāṃcha/// tadvadāmi ca te devi yatsarvaṃ samudāhṛtaṃ 3 (fol. 1v1–3)
End
oṃ hrīṃ hrīṃ namaḥ
anena saptāham āsane japtvā bhoktavyaṃ ca ///
oṃ hroṃ kāmī hroṃ namaḥ ā⟨ka⟩karṣaṇamaṃtraḥ 49
oṃ caṇḍikāyai namaḥ hrīṃ hauṃ hāṃ namaḥ asya śatajapena sarvaṃ kāmaṃ samartho bhava/// svāhā anena ghṛtamāsahomād vā|k siddhir bhavati 50 || || (fol. 7v6–8)
Sub-colophon
iti caturthapaṭalaḥ || || || || saṃ 1823 vaṃśīdha[ra]- (fol. 7v8)
Microfilm Details
Reel No. B 145/16
Date of Filming 01-11-1971
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 11-08-2008