B 145-16 Uḍḍīśatantra

Manuscript culture infobox

Filmed in: B 145/16
Title: Vīrabhadramālāmantra
Dimensions: 20 x 7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2086
Remarks:

Reel No. B 145/16

Inventory No. 87243

Title Uḍḍīśatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 7.0 cm

Binding Hole

Folios 7

Lines per Folio

Foliation

Scribe Vaṃśīdha[ra]?

Date of Copying SAM.(VS) 1823

Place of Deposit NAK

Accession No. 5/2083 (veified)

Manuscript Features

MS contains the text up to the caturthapaṭala.
Title of the text is wrongly titled vīrabhadramahātantra in the preliminary data.

Excerpts

Beginning

atha uḍḍīśaḥ ||    ||

etad vyāptaṃ jagat sarvaṃ nānāvyādhisamākulaṃ
upāyaṃ vrūhi lokānāṃ sādhakānāṃ sukhāvahaṃ 1

dujja///dva aśubhān vrūhi m yogān nānāvyādhikarān prabho 2

Īśvara uvāca ||

śṛṇu tvaṃ hi varārohe yat siddhārtha///ca vāṃcha/// tadvadāmi ca te devi yatsarvaṃ samudāhṛtaṃ 3 (fol. 1v1–3)

End

oṃ hrīṃ hrīṃ namaḥ

anena saptāham āsane japtvā bhoktavyaṃ ca ///
oṃ hroṃ kāmī hroṃ namaḥ ā⟨ka⟩karṣaṇamaṃtraḥ 49

oṃ caṇḍikāyai namaḥ hrīṃ hauṃ hāṃ namaḥ asya śatajapena sarvaṃ kāmaṃ samartho bhava/// svāhā anena ghṛtamāsahomād vā|k siddhir bhavati 50 ||    || (fol. 7v6–8)

Sub-colophon

iti caturthapaṭalaḥ ||    ||    ||    || saṃ 1823 vaṃśīdha[ra]- (fol. 7v8)

Microfilm Details

Reel No. B 145/16

Date of Filming 01-11-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 11-08-2008